サンスクリット

注:このページでの外語表記は、場合により次の原則に従っています。また、記述の多くは、これらの参考文献や辞典に拠っています。

大歓喜トップ >> サンスクリット >> 基本語彙―機能語(1)

基本語彙―機能語(1)

●人称代名詞

・私(一人称)

mad/asmad単数(sg.)両数(du.)複数(pl.)
主格(Nom.)aham@av@amvayam
対格(Acc.)m@am/(m@a)@av@am/(nau)asm@an/(na¥h)
具格(Inst.)may@a@av@abhy@amasm@abhi¥h
与格(Dat.)mahyam/(me)@av@abhy@am/(nau)asmabhyam/(na¥h)
奪格(Abl.)mat@av@abhy@amasmat
属格(Gen.)mama/(me)@avayo¥h/(nau)asm@akam/(na¥h)
処格(Loc.)mayi@avayo¥hasm@asu

・君(二人称〔非敬称〕)

tvad/yu#smad単数(sg.)両数(du.)複数(pl.)
主格(Nom.)tvamyuv@amy@uyam
対格(Acc.)tv@am/(tv@a)yuv@am/(v@am)yu#sm@an/(va¥h)
具格(Inst.)tvay@ayuv@abhy@amyu#sm@abhi¥h
与格(Dat.)tubhyam/(te)yuv@abhy@am/(v@am)yu#smabhyam/(va¥h)
奪格(Abl.)tvatyuv@abhy@amyu#smat
属格(Gen.)tava/(te)yuvayo¥h/(v@am)yu#sm@akam/(va¥h)
処格(Loc.)tvayiyuvayo¥hyu#sm@asu

・あなた(二人称〔敬称〕)※性の区別あり。動詞は三人称。

bhavat(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)bhav@anbhavantaubhavanta¥h
対格(Acc.)bhavantambhavantaubhavata¥h
具格(Inst.)bhavat@abhavadbhy@ambhavadbhi¥h
与格(Dat.)bhavatebhavadbhy@ambhavadbhya¥h
奪格(Abl.)bhavata¥hbhavadbhy@ambhavadbhya¥h
属格(Gen.)bhavata¥hbhavato¥hbhavat@am
処格(Loc.)bhavatibhavato¥hbhavatsu
呼格(Voc.)bhavanbhavantaubhavanta¥h
bhavat(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)bhavatbhavat@ibhavanti
対格(Acc.)bhavatbhavat@ibhavanti
具格(Inst.)bhavat@abhavadbhy@ambhavadbhi¥h
与格(Dat.)bhavatebhavadbhy@ambhavadbhya¥h
奪格(Abl.)bhavata¥hbhavadbhy@ambhavadbhya¥h
属格(Gen.)bhavata¥hbhavato¥hbhavat@am
処格(Loc.)bhavatibhavato¥hbhavatsu
呼格(Voc.)bhavatbhavat@ibhavanti
bhavat@i(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)bhavat@ibhavatyaubhavatya¥h
対格(Acc.)bhavat@imbhavatyaubhavat@i¥h
具格(Inst.)bhavaty@abhavat@ibhy@ambhavat@ibhi¥h
与格(Dat.)bhavatyaibhavat@ibhy@ambhavat@ibhya¥h
奪格(Abl.)bhavaty@a¥hbhavat@ibhy@ambhavat@ibhya¥h
属格(Gen.)bhavaty@a¥hbhavatyo¥hbhavat@in@am
処格(Loc.)bhavaty@ambhavatyo¥hbhavat@i#su
呼格(Voc.)bhavatibhavatyaubhavatya¥h

●三人称の人称代名詞を兼ねる指示代名詞

・彼/彼女/それ(性の区別あり。中・遠称と近称の区別あり。)

tad(中・遠称)

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)sa¥htaute
対格(Acc.)tamtaut@an
具格(Inst.)tenat@abhy@amtai¥h
与格(Dat.)tasmait@abhy@amtebhya¥h
奪格(Abl.)tasm@att@abhy@amtebhya¥h
属格(Gen.)tasyatayo¥hte#s@am
処格(Loc.)tasmintayo¥hte#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)tattet@ani
対格(Acc.)tattet@ani
具格(Inst.)tenat@abhy@amtai¥h
与格(Dat.)tasmait@abhy@amtebhya¥h
奪格(Abl.)tasm@att@abhy@amtebhya¥h
属格(Gen.)tasyatayo¥hte#s@am
処格(Loc.)tasmintayo¥hte#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)s@atet@a¥h
対格(Acc.)t@amtet@a¥h
具格(Inst.)tay@at@abhy@amt@abhi¥h
与格(Dat.)tasyait@abhy@amt@abhya¥h
奪格(Abl.)tasy@a¥ht@abhy@amt@abhya¥h
属格(Gen.)tasy@a¥htayo¥ht@as@am
処格(Loc.)tasy@amtayo¥ht@asu

etad(近称)

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)e#sa¥hetauete
対格(Acc.)etametauet@an
具格(Inst.)etenaet@abhy@ametai¥h
与格(Dat.)etasmaiet@abhy@ametebhya¥h
奪格(Abl.)etasm@atet@abhy@ametebhya¥h
属格(Gen.)etasyaetayo¥hete#s@am
処格(Loc.)etasminetayo¥hete#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)etateteet@ani
対格(Acc.)etateteet@ani
具格(Inst.)etenaet@abhy@ametai¥h
与格(Dat.)etasmaiet@abhy@ametebhya¥h
奪格(Abl.)etasm@atet@abhy@ametebhya¥h
属格(Gen.)etasyaetayo¥hete#s@am
処格(Loc.)etasminetayo¥hete#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)e#s@aeteet@a¥h
対格(Acc.)et@ameteet@a¥h
具格(Inst.)etay@aet@abhy@amet@abhi¥h
与格(Dat.)etasyaiet@abhy@amet@abhya¥h
奪格(Abl.)etasy@a¥het@abhy@amet@abhya¥h
属格(Gen.)etasy@a¥hetayo¥het@as@am
処格(Loc.)etasy@ametayo¥het@asu

●最もよく使う助動詞

複合時制で頻繁に使われる助動詞兼本動詞、3種類の活用を挙げる。

・ある(~である・~がある) AS

英語のbe動詞に相当する。

[現在]
P単数(sg.)両数(du.)複数(pl.)
1人称asmisva¥hsma¥h
2人称asistha¥hstha
3人称astista¥hsanti
@A単数(sg.)両数(du.)複数(pl.)
1人称hesvahesmahe
2人称ses@athedhve
3人称stes@atesate

[願望]
P単数(sg.)両数(du.)複数(pl.)
1人称sy@amsy@avasy@ama
2人称sy@a¥hsy@atamsy@ata
3人称sy@atsy@at@amsyur
[命令]
P単数(sg.)両数(du.)複数(pl.)
1人称as@anias@avaas@ama
2人称edhistamsta
3人称astust@amsantu
[過去]
P単数(sg.)両数(du.)複数(pl.)
1人称@asam@asva@asma
2人称@as@i¥h@astam@asta
3人称@as@it@ast@am@asan
[完了]
P単数(sg.)両数(du.)複数(pl.)
1人称@asa@asiva@asima
2人称@asitha@asathur@asa
3人称@asa@asatur@asur
@A単数(sg.)両数(du.)複数(pl.)
1人称@ase@asivahe@asimahe
2人称@asi#se@as@athe@asidhve
3人称@ase@as@ate@asire

・~する K$R

[現在]
P単数(sg.)両数(du.)複数(pl.)
1人称karomikurva¥hkurma¥h
2人称karo#sikurutha¥hkurutha
3人称karotikuruta¥hkurvanti
@A単数(sg.)両数(du.)複数(pl.)
1人称kurvekurvahekurmahe
2人称kuru#sekurv@athekurudhve
3人称kurutekurv@atekurvate

[願望]
P単数(sg.)両数(du.)複数(pl.)
1人称kury@amkury@avakury@ama
2人称kury@a¥hkury@atamkury@ata
3人称kury@atkury@at@amkuryur
@A単数(sg.)両数(du.)複数(pl.)
1人称kurv@iyakurv@ivahikurv@imahi
2人称kurv@ith@a¥hkurv@iy@ath@amkurv@idhvam
3人称kurv@itakurv@iy@at@amkurv@iran

[命令]
P単数(sg.)両数(du.)複数(pl.)
1人称karav@a#nikarav@avakarav@ama
2人称kurukurutamkuruta
3人称karotukurut@amkurvantu
@A単数(sg.)両数(du.)複数(pl.)
1人称karavaikarav@avahaikarav@amahai
2人称kuru#svakurv@ath@amkurudhvam
3人称kurut@amkurv@at@amkurvat@am

[過去]
P単数(sg.)両数(du.)複数(pl.)
1人称akaravamakurvaakurma
2人称akaro¥hakurutamakuruta
3人称akarotakurut@amakurvan
@A単数(sg.)両数(du.)複数(pl.)
1人称akurviakurvahiakurmahi
2人称akuruth@a¥hakurv@ath@amakurudhvam
3人称akurutaakurv@at@amakuruvata

[完了]
P単数(sg.)両数(du.)複数(pl.)
1人称cakara/cak@aracak$rvacak$rma
2人称cakarthacakrathurcakra
3人称cak@aracakraturcakrur
@A単数(sg.)両数(du.)複数(pl.)
1人称cakrecak$rvahecak$rmahe
2人称cak$r#secakr@athecak$r#dhve
3人称cakrecakr@atecakrire

・~になる BH@U

[現在]
P単数(sg.)両数(du.)複数(pl.)
1人称bhav@amibhav@ava¥hbhav@ama¥h
2人称bhavasibhavatha¥hbhavatha
3人称bhavatibhavata¥hbhavanti
@A単数(sg.)両数(du.)複数(pl.)
1人称bhavebhav@avahebhav@amahe
2人称bhavasebhavethebhavadhve
3人称bhavatebhavetebhavante

[願望]
P単数(sg.)両数(du.)複数(pl.)
1人称bhaveyambhavevabhavema
2人称bhave¥hbhavetambhaveta
3人称bhavetbhavet@ambhaveyur
@A単数(sg.)両数(du.)複数(pl.)
1人称bhaveyabhavevahibhavemahi
2人称bhaveth@a¥hbhavey@ath@ambhavedhvam
3人称bhavetabhavey@at@ambhaveran

[命令]
P単数(sg.)両数(du.)複数(pl.)
1人称bhav@anibhav@avabhav@ama
2人称bhavabhavatambhavata
3人称bhavatubhavat@ambhavantu
@A単数(sg.)両数(du.)複数(pl.)
1人称bhavaibhav@avahaibhav@amahai
2人称bhavasvabhaveth@ambhavadhvam
3人称bhavat@ambhavet@ambhavant@am

[過去]
P単数(sg.)両数(du.)複数(pl.)
1人称abhavamabhav@avaabhav@ama
2人称abhava¥habhavatamabhavata
3人称abhavatabhavat@amabhavan
@A単数(sg.)両数(du.)複数(pl.)
1人称abhaveabhav@avahiabhav@amahi
2人称abhavath@a¥habhaveth@amabhavadhvam
3人称abhavataabhavet@amabhavanta

[完了]
P単数(sg.)両数(du.)複数(pl.)
1人称babh@uvababh@uvivababh@uvima
2人称babh@uvithababh@uvathurbabh@uva
3人称babh@uvababh@uvaturbabh@uvur
@A単数(sg.)両数(du.)複数(pl.)
1人称babh@uvebabh@uvivahebabh@uvimahe
2人称babh@uvi#sebabh@uv@athebabh@uvdhve/*#dhve
3人称babh@uvebabh@uv@atebabh@uvire

●疑問詞

・何/誰[疑問代名詞](性の区別あり)

kim

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)ka¥hkauke
対格(Acc.)kamkauk@an
具格(Inst.)kenak@abhy@amkai¥h
与格(Dat.)kasmaik@abhy@amkebhya¥h
奪格(Abl.)kasm@atk@abhy@amkebhya¥h
属格(Gen.)kasyakayo¥hke#s@am
処格(Loc.)kasminkayo¥hke#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)kimkek@ani
対格(Acc.)kimkek@ani
具格(Inst.)kenak@abhy@amkai¥h
与格(Dat.)kasmaik@abhy@amkebhya¥h
奪格(Abl.)kasm@atk@abhy@amkebhya¥h
属格(Gen.)kasyakayo¥hke#s@am
処格(Loc.)kasminkayo¥hke#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)k@akek@a¥h
対格(Acc.)k@amkek@a¥h
具格(Inst.)kay@ak@abhy@amk@abhi¥h
与格(Dat.)kasyaik@abhy@amk@abhya¥h
奪格(Abl.)kasy@a¥hk@abhy@amk@abhya¥h
属格(Gen.)kasy@a¥hkayo¥hk@as@am
処格(Loc.)kasy@amkayo¥hk@asu

●関係詞

・~であるところのもの/人[関係代名詞](性の区別あり)

yad

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)ya¥hyauye
対格(Acc.)yamyauy@an
具格(Inst.)yenay@abhy@amyai¥h
与格(Dat.)yasmaiy@abhy@amyebhya¥h
奪格(Abl.)yasm@aty@abhy@amyebhya¥h
属格(Gen.)yasyayayo¥hye#s@am
処格(Loc.)yasminyayo¥hye#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)yatyey@ani
対格(Acc.)yatyey@ani
具格(Inst.)yenay@abhy@amyai¥h
与格(Dat.)yasmaiy@abhy@amyebhya¥h
奪格(Abl.)yasm@aty@abhy@amyebhya¥h
属格(Gen.)yasyayayo¥hye#s@am
処格(Loc.)yasminyayo¥hye#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)y@ayey@a¥h
対格(Acc.)y@amyey@a¥h
具格(Inst.)yay@ay@abhy@amy@abhi¥h
与格(Dat.)yasyaiy@abhy@amy@abhya¥h
奪格(Abl.)yasy@a¥hy@abhy@amy@abhya¥h
属格(Gen.)yasy@a¥hyayo¥hy@as@am
処格(Loc.)yasy@amyayo¥hy@asu

●接続詞

・と、そして ca

・また、および uta

・さらに、同様に anyaccha、api ca、ki¥mca、tath@a ca

・さて、そこで atha

・~さえも、さらに api

・あるいは、または v@a

・しかし、他方では tu

・~であるから hi

・それ故に tat、tena、tasm@at、tata¥h

・これ故に ata¥h

・もし~なら yadi、cet

・~のように iva

・~と(引用) iti

●間投詞

・万歳 di#s#ty@a

・ようこそ sv@agatam

・幸あれ、こんにちは、さようなら svasti

・ごきげんよう ku%salam

・はい @am

・よろしい、その通り s@adhu

・/呼掛け(尊敬)/ bho¥h、bho bho¥h、a+nga、ayi

・/呼掛け/ he、hai、ho、o、are、are re

・/同情・憐憫/ bata、hanta

・/不快・叱責/ kim、dhik

・/驚き/ are、re、aho、ahaha、hanta、h@i

●指示代名詞

・それ/その/あれ/あの/これ/この(性の区別あり、中・遠称と近称の区別あり)

adas(中・遠称)

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)asauam@uam@i
対格(Acc.)amumam@uam@un
具格(Inst.)amun@aam@ubhy@amam@ibhi¥h
与格(Dat.)amu#smaiam@ubhy@amam@ibhya¥h
奪格(Abl.)amu#sm@atam@ubhy@amam@ibhya¥h
属格(Gen.)amu#syaamuyo¥ham@i#s@am
処格(Loc.)amu#sminamuyo¥ham@i#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)ada¥ham@uam@uni
対格(Acc.)ada¥ham@uam@uni
具格(Inst.)amun@aam@ubhy@amam@ibhi¥h
与格(Dat.)amu#smaiam@ubhy@amam@ibhya¥h
奪格(Abl.)amu#sm@atam@ubhy@amam@ibhya¥h
属格(Gen.)amu#syaamuyo¥ham@i#s@am
処格(Loc.)amu#sminamuyo¥ham@i#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)asauam@uam@u¥h
対格(Acc.)am@umam@uam@u¥h
具格(Inst.)amuy@aam@ubhy@amam@ubhi¥h
与格(Dat.)amu#syaiam@ubhy@amam@ubhya¥h
奪格(Abl.)amu#sy@a¥ham@ubhy@amam@ubhya¥h
属格(Gen.)amu#sy@a¥hamuyo¥ham@u#s@am
処格(Loc.)amu#sy@amamuyo¥ham@u#su

idam(近称)

(m.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)ayamimauime
対格(Acc.)imamimauim@an
具格(Inst.)anena@abhy@amebhi¥h
与格(Dat.)asmai@abhy@amebhya¥h
奪格(Abl.)asm@at@abhy@amebhya¥h
属格(Gen.)asyaanayo¥he#s@am
処格(Loc.)asminanayo¥he#su
(n.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)idamimeima@ani
対格(Acc.)idamimeima@ani
具格(Inst.)anena@abhy@amebhi¥h
与格(Dat.)asmai@abhy@amebhya¥h
奪格(Abl.)asm@at@abhy@amebhya¥h
属格(Gen.)asyaanayo¥he#s@am
処格(Loc.)asminanayo¥he#su
(f.)単数(sg.)両数(du.)複数(pl.)
主格(Nom.)iyamimeim@a¥h
対格(Acc.)im@amimeim@a¥h
具格(Inst.)anay@a@abhy@am@abhi¥h
与格(Dat.)asyait@abhy@am@abhya¥h
奪格(Abl.)asy@a¥h@abhy@am@abhya¥h
属格(Gen.)asy@a¥hanayo¥h@as@am
処格(Loc.)asy@amanayo¥h@asu

●基数詞

・0 %s@unya

・1 eka

単数(sg.)m.(sg.)n.(sg.)f.複数(pl.)m.(pl.)n.(pl.)f.
主格(Nom.)eka¥hekamek@aekeek@aniek@a¥h
対格(Acc.)ekamekamek@amek@anek@aniek@a¥h
具格(Inst.)ekenaekenaekay@aekai¥hekai¥hek@abhi¥h
与格(Dat.)ekasmaiekasmaiekasyaiekebhya¥hekebhya¥hek@abhya¥h
奪格(Abl.)ekasm@atekasm@atekasy@a¥hekebhya¥hekebya¥hek@abhya¥h
属格(Gen.)ekasyaekasyaekasy@a¥heke#s@ameke$s@amek@as@am
処格(Loc.)ekasminekasminekasy@ameke#sueke#suek@asu
呼格(Voc.)ekaekaekeekeek@aniek@a¥h

・2 dvi

・3 tri

・4 catur

・5 pa%ncan

・6 #sa#s

・7 saptan

・8 a#s#tan

・9 navan

・10 da%san

・100 %satam n.

・1000 sahasram n.

・10,000 ayutam n.

●その他の代名詞類

[再帰代名詞]

・~自身 @atman m.、sva、nija a.

・自ら svayam adv.

[所有代名詞]

・私のもの mad@iya、m@amaka、m@amak@ina

・我々のもの asmad@iya、@asm@aka、@asm@ak@ina

・君のもの tvad@iya、t@avaka、t@avak@ina

・君らのもの yu#smad@iya、yu#sm@aka、yau#sm@ak@i#na

・あなた(敬称)のもの bhavad@iya

・彼/彼女(中・遠称)のもの tad@iya

・彼/彼女(近称)のもの etad@iya

・その人(不定)のもの yad@iya

・自分のもの sv@iya、svak@iya、svaka、@atm@iya、@atmak@iya

[相互代名詞]

・お互い anyonya、paraspara、itaretara

●代名詞的形容詞

・すべての sarva、vi%sva、sama、sima

・両方の ubha、ubhaya

・半分の nema

・他の anya、para

・外の、外部の antara

●序数詞/その他の数詞

・第1の prathama

・第2の dvit@iya

・第3の t$rt@iya

・第4の caturtha、tur@iya

・第5の pa%ncama


(最終更新2013.3.24)

大歓喜トップ >> サンスクリット >> 基本語彙―機能語(1)